वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ सु꣢न्वा꣣ना꣡यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ तद्वचः꣢꣯ । अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡सं꣢ ह꣣ता꣢ म꣣खं न भृग꣢꣯वः ॥७७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र सुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसं हता मखं न भृगवः ॥७७४॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । सु꣣न्वाना꣡य꣢ । अ꣡न्ध꣢꣯सः । म꣡र्तः꣢꣯ । न । व꣣ष्ट । त꣢त् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । ह꣣त꣢ । म꣣ख꣢म् । न । भृ꣡ग꣢꣯वः ॥७७४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 774 | (कौथोम) 1 » 2 » 22 » 3 | (रानायाणीय) 2 » 6 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

तृतीय ऋचा पूर्वार्चिक में क्रमाङ्क ५५३ पर ‘कैसा मनुष्य समाज से बहिष्कृत करने योग्य है’ इस विषय में व्याख्यात हो चुकी है। यहाँ अन्य प्रकार से व्याख्या की जा रही है।

पदार्थान्वयभाषाः -

(अन्धसः) अन्नादि भोज्य पदार्थों को (सुन्वानाय) उत्पन्न करनेवाले जगदीश्वर के लिए (मर्तः न) उपासक मनुष्य के समान, तुम (तत्) उस स्तुति-रूप (वचः) वचन को बोलने की (वष्ट) कामना करो। और, (अराधसम्) भक्ति न करनेवाले (श्वानम्) कुत्ते की वृत्तिवाले अर्थात् सांसारिक पदार्थों का लोभ करनेवाले मनुष्य को (अप हत) दूर कर दो, किस प्रकार? (भृगवः) तपस्वी महर्षि जन (मखं न) जैसे मन की चञ्चलता को दूर करते हैं ॥३॥ इस मन्त्र में दो उपमाओं की संसृष्टि है ॥३॥

भावार्थभाषाः -

परमेश्वर की भक्ति करनेवाले लोगों को चाहिए कि वे भक्ति न करनेवाले, सांसारिक भोगों के लोभियों की सङ्गति न करें ॥३॥ इस खण्ड में विद्वान् आचार्य, उससे मिलनेवाले भौतिक तथा आध्यात्मिक ज्ञानरस, परमात्मा और उससे मिलनेवाले आनन्द-रस का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ द्वितीय अध्याय का षष्ठ खण्ड समाप्त ॥ द्वितीय अध्याय समाप्त ॥ प्रथम प्रपाठक का द्वितीय अर्ध समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तृतीया ऋक् पूर्वार्चिके ५५३ क्रमाङ्के ‘कीदृशो जनः समाजाद् बहिष्कार्यः’ इति विषये व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।

पदार्थान्वयभाषाः -

(अन्धसः) अन्नादिकान् भोज्यपदार्थान्। [अन्धः इत्यन्ननाम। निघं० २।७। द्वितीयार्थे षष्ठी।] (सुन्वानाय) उत्पादयते जगदीश्वराय (मर्तः न) उपासको जनः इव, यूयम् (तत्) स्तुत्यात्मकम् (वचः) वचनम् (वष्ट) उष्ट, कामयध्वम्। [वश कान्तौ अदादिः, सम्प्रसारणाभावश्छान्दसः।] अपि च (अराधसम्) अनाराधकम् (श्वानम्) श्ववृत्तिं सांसारिकपदार्थेषु लोभपरायणं जनम् (अप हत) दूरीकुरुत। कथमिव ? (भृगवः) तपस्विनो महर्षयः (मखं न) यथा मनश्चाञ्चल्यम् अपघ्नन्ति तद्वत्। [मखिः गत्यर्थः] ॥३॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥३॥

भावार्थभाषाः -

परमेश्वराराधकैर्जनैरनाराधकानां सांसारिकभोगगृध्नूनां संगतिः परिहरणीया ॥३॥ अस्मिन् खण्डे विदुष आचार्यस्य, ततः प्राप्यमाणस्य भौतिकाध्यात्मिकस्य ज्ञानरसस्य, परमात्मनस्ततः प्राप्यमाणस्यानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके प्रथमः प्रपाठकः समाप्तिमगात् ॥

टिप्पणी: १. ऋ० ९।१०१।१३, प्रजापतिः ऋषिः। ‘प्र सु॑न्वा॒नस्यान्ध॑सो मर्तो॒ न वृ॑त॒ तद्वचः॑’ इति पाठः। साम० ५५३, १३८६।